लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम्।
तेषां शूर्पणखेवैका दुष्प्रवृत्तिहाऽभवत्॥५१॥

निग्रहात् स्वसुराप्तानां वधाच्य धनदानुजः।
रामेण निहितं मेने पदं दशसु मूर्धसु॥५२॥

रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविछिनतः॥५३॥

तौ सीतान्वेषिणौ गृध्र लूनपक्षमपश्यताम्।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवतभिः॥५४॥

से रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम्।
आत्मनः सुमहत् कर्म व्रणैरावेद्य संस्थितः१॥५५॥

तयोस्तस्मिन्नवीभूत - पितृ - व्यापत्ति - शोकयोः।
पितरीवाग्निसंस्कारात् परा ववृतिरे क्रियाः॥५६॥

वधनिर्धतशापस्य कवन्धस्योपदेशतः।
मुमूच्र्छ सख्यं रामस्य समानव्यसने हरौ॥५७॥

स हत्वा वालिनं वीरस्तत्पदे चिरकाङक्षिते।
धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत्॥५८॥

इतस्ततश्च वैदेहीमवेष्टुं भतृ चोदिताः।
कपयश्चेरुरार्तस्य रामस्येव मनोरथाः ॥५६॥

प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनात्।
मारुतिः सागरं तीर्णः संसारमिव निर्ममः॥६०॥
----------------------------
१. संस्थितो मृतः।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai