लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


स निवश्य यथाकामं तटेष्वालीनचन्दनौ।
स्तनाविव दिशस्तस्याः शैलौ मलयददु रौ॥५१॥

असह्यविक्रमः सह्यं दूरान् मुक्तमुदन्वता।
नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत्॥५२॥

तस्यानोकैविसर्पभिरपरान्तजयोद्यतैः।
रामास्त्रोत्सारितोऽप्यासीत् सह्यलग्न इवार्णवः॥५३॥

भयोत्सृष्टविभूषाणां तेन केरलयोषिताम्।
अकलेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः ॥५४॥

मुरलामारुतोद्भूतमगमत् केतकं रजः।
तद्योधवारबाणानामयत्नपटवासताम्॥५५॥

अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः।
वर्मभिः पवनोद्भूत-राजताली-वन ध्वनिः॥५६॥

खजू रीस्कन्धनद्धानां मदोद्गारसुगन्धिषु।
कटेषु करिणां पेतुः पुन्नागेभ्यः शिलीमुखाः॥५७॥

अवकाशं किलोदवान् रामायाभ्यथितो ददौ।
अपरान्तमह पालव्याजेन रघवे करम् ॥५८॥

मत्तेभ-रदनोत्कीर्ण-व्यक्त-विक्रम-लक्षणम्।
त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः ॥५९॥

पारसीकाँस्ततो जेतुं प्रतस्थे स्थलवर्मना।
इन्द्रियाख्यानिव रिपँस्तत्त्वज्ञानेन संयमी ॥६०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai