लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


ततो गौरीगुरुं शैलमारुरोहाश्वसाधनः।
वर्धयन्निव तत्कूटानुद्भूतैर्धातुरेणुभिः।७१॥

शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमम्।
गुहाशयानां सिंहानां परिवृत्त्यावलोकितम्॥७२॥

भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः।
गङ्गासीकरिणो मार्गे मरुतस्तं सिषेविरे॥७३॥

विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः।
दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः॥७४॥

सरलासक्त-मातङ्ग-ग्रेवेय-स्फुरित-त्विषः।
आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः॥७५॥

तस्योत्सृष्टनिवेशेषु१ कण्ठरज्जुक्षतत्वचः।
गजवष्र्म किरातेभ्यः शशंसुर्देवदारवः॥७६॥

तत्र जन्यं रघोरं पर्वतीयैर्गणैरभूत्।
नाराच-क्षेपणीयाश्म-निष्पेषोत्पतितानलम्॥७७॥

शरैरुत्सवसंकेतान् स कृत्वा विरतोत्सवान्।
जयोदाहरणं2 बाह्वोर्गापयामास किन्नरान्॥७८॥

परस्परेण विज्ञातस्तेषूपायनपाणिषु।
राज्ञी हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥७९॥

तत्राक्षोभ्यं यशोराशि निवेश्यावरुरोह सः।
पौलस्त्यतुलितस्यादेरादधान इव ह्रियम् ॥८०॥
---------------------------
१. निवासेषु. पा.
२. उदाहरणं गीतबन्धः। द्र. वि २।१३.

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai