लोगों की राय
श्रीकालिदासकविविरचितं मेघदूतम् मूलमात्रम्
कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामबन्ध्या।
तच्छुत्वा ते श्रवणसुभगं गजितं मानसोकाः।
अ कैलासाद् विसकिसलयच्छेदपाथेयवन्तः
संपत्स्यन्ते नभसि भवतो राजहंसाः सहाया:।।११।।
आपृच्छस्व प्रियसखममं तुङ्गमालिङ्गय शैलं
वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु।
काले काले भवति भवतो यस्य संयोगमेत्य।
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम्।।१२।।
मार्ग तावच्छणु कथयतस्त्वत्प्रयाणानुरूपं
सन्देशं मे तदनु जलद ! श्रोष्यसि श्रोत्रपेयम्।
खिन्नः खिन्न: शिखरिषु पदं न्यस्य गन्तासि यत्र।
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य।।१३।।
अद्रेः शृङ्गं हरति पवनः किस्विदित्युन्मुखीभि
र्दष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः।।
स्थानादस्मात् सरसनिचलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान्।।१४।।
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्ताद्
वल्मीकाग्रात् प्रभवति धनुष्खण्डमाखण्डलस्य।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
बहेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः।।१५।।
त्वय्यायत्तं कृषिफलमिति भूविकारानभिज्ञैः
प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः।
सद्यः-सीरोत्कषणसुरभि क्षेत्रमारुह्य मालं।
किञ्चित् पश्चाद् व्रज लघुगतिर्भूय एबोत्तरेण।।१६।।
त्वामासारप्रशमितवनोपप्लवं साधु मूर्ना
वक्ष्यत्यध्क्श्रमपरिगतं सानुमानाम्रकूटः।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय।
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः।।१७।।
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्न -
स्त्वय्यारूढे शिखरमचल: स्निग्धवेणीसवणें।
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्था
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः।।१८।।
स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्ज़े मुहूर्त
तोयोत्सर्गद्रुततरगतिस्तत्परं वर्म तीर्णः।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीण
भक्तिच्छेदैरिव विर चितां भूतिमङ्ग गजस्य।।१९।।
तस्यास्तिक्तैर्वनगजमदैर्वासितं बान्तवृष्टि
र्जम्बूकुञ्जप्रतिहतरयं तोयमादाय गुच्छेः।
अन्तःसारं घन ! तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय।।२०।।
...Prev | Next...
पुस्तक का नाम
मेघदूतम्-कालिदास विरचित
मैं उपरोक्त पुस्तक खरीदना चाहता हूँ। भुगतान के लिए मुझे बैंक विवरण भेजें। मेरा डाक का पूर्ण पता निम्न है -
A PHP Error was encountered
Severity: Notice
Message: Undefined index: mxx
Filename: partials/footer.php
Line Number: 7
hellothai