लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


मधुश्च ते मन्मथ साहचर्यादसावनुक्तोऽपि सहाय एव।
समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य॥२१॥

तथेति शेषा*मिव भर्तुराज्ञामादाय मूर्ना मदनः प्रतस्थे।
ऐरावतास्फालन-कर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः॥२२॥
* शेषां प्रसाददत्तां मालाम्।

स माधवेनाभिमतेन सख्या रत्याः च साशङ्मनुप्रयातः।
अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम॥२३॥

तस्मिन् वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती।
संकल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे॥२४॥

कुबेरगुप्तां दिशमुष्णरश्मौ गन्तु प्रवृत्ते समयं विलक्य।
दिग् दक्षिणा गन्धवहं मुखेन व्यलोकनिःश्वासमिवोत्ससर्ज॥२५॥

असूत सद्यः कुसुमान्यशोकः स्कन्धात् प्रभृत्येव सपल्लवानि।
पादेन नापेक्षत सुन्दरीणां संपर्क मासिञ्जितनूपुरेण॥२६॥

सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्ति नवचूतवाणे।
निवेशयामास मधुद्विरेफान्नामाक्षराणीव मनोभवस्य ॥२७॥

वर्णप्रकर्षे सति कर्णिकार दुनोति निर्गन्धतया स्म चेतः।
प्रायेण सामग्रयविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः॥२८॥

बालेन्दुवक्राण्यविकासभावाद् बभुः पलाशान्यतिलोहितानि।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्॥२६॥

लग्नद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिलकं प्रकाश्य।
रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार॥३०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book