| 
			 भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
  | 
        
		  
		  
		  
          
			 
			  | 
     ||||||
 गुरोनियोगाद् वनितां वनान्ते साध्वीं सुमित्रातायो विहास्यन्। 
 अवार्यतेवोत्थितवीचिहस्तैर्जह्रोहित्रा स्थितया पुरस्तात् ॥५१॥ 
 
 रथात् स यन्त्रा निगृहीतवाहात् तां भ्रातृजायां पुलिनेऽवतार्य।
 गङ्गां निषादाहृतनौविशेषस्ततार सन्धामिव सत्यसन्धः॥५२॥
 
 अथ व्यवस्थापितवाक कथंचित सौमित्रिरन्तर्गतबाष्पकण्ठः। 
 औत्पातिको मेघ इवाश्मवर्षं महीपतेः शासनमुज्जगार॥५३॥
 
 ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना। 
 स्वमूतलाभप्रकृति धरित्रीं लेतेव सीता सहसा जगाम ॥५४॥ 
 
 इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात् पतिरार्यवृत्तः।
 इति क्षितिः संशयितेव तस्ये ददौ प्रवेशं जननी न तावत् ॥५५॥ 
 
 सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः। 
 तस्याः सुमित्रात्मजयत्नलब्धो मोहादभूत् कष्टतरः प्रबोधः ॥५६॥ 
 
 न चावदद् भतु रवर्ण मार्या निराकरिष्णोवृजिनादृतेऽपि। 
 आत्मानमेव स्थिरदुःखभाजं पुनःपुनदुष्कृतिनं निनिन्द॥५७॥
 
 आश्वास्य रामावरजः सतीं तामाख्यातवाल्मीकिनिकेतमार्गः। 
 निघ्नस्य मे भर्तृ निदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्रः॥५८॥ 
 
 सीता तमुत्थाप्य जगाद वाक्यं प्रीतास्मि ते सौम्य चिराय जीव। 
 विड़ौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम्॥५९॥ 
 
 श्वश्रूजनं सर्वमनुक्रमेण विज्ञापय प्रापितमत्प्रणामः। 
 प्रजानिषेकं मयि वर्तमानं सूनोरनुध्यायत चेतंसेति ॥६०॥ 
 			
						
  | 
				|||||
- प्रथमः सर्गः
 - द्वितीयः सर्गः
 - तृतीयः सर्गः
 - चतुर्थः सर्गः
 - पञ्चमः सर्गः
 - षष्ठः सर्गः
 - सप्तमः सर्गः
 - अष्टमः सर्गः
 - नवमः सर्गः
 - दशमः सर्गः
 - एकादशः सर्गः
 - द्वादशः सर्गः
 - त्रयोदशः सर्गः
 

 
		 






			 

