भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
|
त्रैलोक्यनाथप्रभवं प्रभावात् कुशं द्विषामकुशमस्त्रविद्वान्।
मानोन्नतेनाप्यभिनन्द्य मूर्ना मूर्धाभिषिक्तं कुमुदो बभाषे॥८१॥
अवै मि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम्।
सोऽहं कथं नाम तवाचरेयमाराधनीस्य धृतेर्विघातम्॥८२॥
कराभिघातोत्थितकन्दुकेयमालोक्य बालाऽतिकुतूहलेन।
हृदात् पतज्ज्योतिरिवान्तरिक्षादादत्त जैत्राभरणं त्वदीयम्॥८३॥
तदेतदाजानुविलम्विना ते ज्याघातरेखाकिणलाञ्छनेन।
भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन॥८४॥
इम स्वसारं च यवीयसीं मे कुमुवतीं नार्हसि नानुमन्तुम्।
आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते॥८५॥
इत्यूचिवानुपहृताभरणः क्षितीशं
श्लाघ्यो भवान् स्वजन इत्यनुभाषितारम्।
संयोजयां विधिवदास समेतवन्धुः,
कन्यामयेन कुमुदः कुलभूषणेन॥८६॥
तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते,
माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य।
दिव्यस्तूर्यध्वनिरुदचरद् व्यश्नुवानो दिगन्तान्,
| गन्धोदग्रं तदनुववृषुः पुष्पमाश्चर्यमेघाः॥८७॥
इत्थं नागस्त्रिभुवनगुरोरौरस मैथिलेयं,
लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य।
एकः शङ्कां पितृवधरिपोरत्यजद् वैनतेया
च्छान्तव्यालामवनिमपरः पौरकान्तः शशास॥८८॥
॥इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये कुश-कुमुवतीपरिणयो नाम षोडशः सर्गः॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः