लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


नदभिः स्निग्धगम्भीरं तूर्येराहतपुष्करैः।
अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति॥११॥

दूर्वायवाङकुरप्लक्ष - त्वगभिन्नपुटोत्तरान्।
ज्ञातिवृद्धेः प्रयुक्तान् स भेजे नीराजनाविधीन्॥१२॥

पुरोहितपुरोगास्तं जिष्णु जैत्रैरथर्वभिः।
उपचक्रमिरे पूर्वमभिषेक द्विजातयः ॥१३॥

तस्यौघमहती मूनि निपतन्ती व्यरोचत।
सशब्दमभिषेकश्रीङ्ग व त्रिपुरद्विषः॥१४॥

स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स वन्दिभिः।
प्रवृद्ध इव पर्जन्यः सारङ्ग रभिनन्दितः॥१५॥

तस्य सन्मन्त्रपूताभिः स्नानमभिः प्रतीच्छतः।
ववृधे वैद्युतस्याग्नेवृष्टि सेकादिव द्युतिः॥१६॥

स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु।
यावतैषां समाप्येरन् यज्ञाः पर्याप्तदक्षिणाः ॥१७॥

ते प्रीतमनसस्तस्मै यामाशिषमुदैरयन्।
सा तस्य कर्मनिवृतैर्दूरं पश्चात्कृता फलैः॥१८॥

वन्धच्छेदं स वद्धानां वधाहणामवध्यताम्।
धुर्याणां च धुरो मोक्षमदोहं चादिशद् गवाम्॥१9॥

क्रीडापतत्रिणोऽप्यस्य पञ्जरस्था: शुकादयः।
लब्धमोक्षास्तदादेशाद् यथेष्टगतयोऽभवन्॥२०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book