लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


पञ्चानामपि भूतानामुत्कर्ष पुपुषुर्गुणाः।
नवे तस्मिन् महीपाले सर्वं नवमिवाभवत् ॥११॥

यथा प्रह्लादनाच्चन्द्रः प्रतापात् तपनों यथा।
तथैव सोऽभूदन्वर्थों राजा प्रकृतिरञ्जनात् ॥१२॥

कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने।
चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदशिना॥१३॥

लब्धप्रशमनस्वस्थमथैनं समुपस्थिता।
पार्थिवश्रीद्वितीयेव शरत् पङ्कजलक्षणा॥१४॥

निवृष्टलघुभिर्मेधैर्मुक्तवत्र्मा सुदुःसहः।
प्रतापस्तस्य भानोश्च युगपद् व्यानशे दिशः॥१५॥

वार्षिक संजहारेन्द्रो धनुर्जेत्रं रघुर्दधौ।
प्रजार्थसाधने तौ हि पर्यायोद्यतकामुकौ॥१६॥

पुण्डरीकातपत्रस्तं विकसत्काशचामरः।
ऋतुविडम्बयामास न पुनः प्राप तच्छ्यिम्॥१७॥

प्रसादसुमुखे तस्मिश्चन्द्रे च विशदप्रभे।
तदा चक्षुष्मतां प्रीतिरासीत् समरसा द्वयोः ॥१८॥

हंसश्रेणीषु तारासु कुमुद्द्वत्सु च वारिषु।
विभूतयस्तदीयानां पर्यस्ता यशसामिव॥१९॥

इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयम्।
आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः॥२०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai