लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः।
विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः॥३१॥

स सेनां महतीं कर्षन् पूर्व सागरगामिनीम्।
बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥३२॥

त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः।
तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः ॥३३॥

पौरस्त्यानेवमात्रामंस्ताँस्ताञ्जनपदाञ्जयी।
आप तालीवनश्याममुपकण्ठं महोदधेः॥३४॥

अनम्राणां समुद्धतु स्तस्मात् सिन्धुरयादिव।
आत्मा संरक्षितः सुह्म वृत्तिमाश्रित्य वैतसीम्॥३५॥

वङ्गानुखाय तरसा नेता नौसाधनोद्यतान्।
निचखान जयस्तम्भान् गङ्गास्रोतोन्तरेषु सः ॥३६॥

आपादपद्मप्रणताः कलमा इव ते रघुम्।
फलैः संवर्धयामासुरुत्खातप्र तिरोपिताः॥३७॥

स तीत्व कपिशां सैन्यैर्बद्धद्विरदसेतुभिः।
उत्कलादशितपथः कलिङ्गाभिमुखो ययौ॥३८॥

स प्रतापं महेन्द्रस्य मूनि तीक्ष्णं न्यवेशयेत्।
अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ॥३९॥

प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः।
पक्षच्छेदोद्यतं शक्र शिलावर्षीव पर्वतः॥४०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai