लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


[ ३ ]

ततः परं दुष्प्रसहं द्विषभिनृपं नियुक्ता प्रतिहारभूमौ।
निदर्शयामास विशेषदृश्यमिन्दं नवोत्थानमिवेन्दुमत्यै ॥३१॥

अवन्तिनाथोऽयमुदग्रबाहु-- विशालवक्षास्तनुवृत्तमध्यः।
आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्र व यत्नोल्लिखितो विभाति॥३२॥

अस्य प्रयाणेषु समग्रशक्तेर ग्रेसरैर्वाजिभिरुत्थितानि।
कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि॥३३॥

असौ महाकालनिकेतनस्य वसन्नद्रे किल चन्द्रमौलेः।
तमिस्रपक्षेऽपि सह प्रियाभिज्र्योत्स्नावतो निवशति प्रदोषान्॥३४॥

अनेन यूना सह पाथिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते।
सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु॥३५॥

तस्मिन्नभिद्योतितवन्धुपमे प्रतापसंशोषितशत्रुपर्छ।
बबन्ध सा नोत्तमसौकुमार्या कुमुवती भानुमतीव भावम्॥३६॥

[ ४ ]

तामग्रतस्तामरसान्त राभामनपराजस्य . गुरनूनाम्।
विधाय सृष्टि ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा॥३७॥

सङ्ग्रामनिविष्टसहस्रबाहु-रष्टादशद्वीप-निखातयूपः।
अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः॥३८॥

अकार्यचिन्तासमकालमेव प्रादुर्भबँश्चापधरः पुरस्तात्।
अन्तःशरोरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता॥३९॥

ज्याबन्धनिष्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरम्परेण।
कारागृहे निजितवासवेन लङ्केश्वरेणोषितमाप्रसादात्॥४०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai