| भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
 | 
			 | ||||||
 सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम्। 
 विश्वासाय विहङ्गानामालवालाम्बुपायिनाम्॥५१॥ 
 
 आतपात्ययसंक्षिप्तनीवारासु निषादिभिः।
 मृगैर्वतित - रोमन्थ - मुटजाङ्गन - भूमिषु॥५२॥ 
 
 अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान्।
 पुनानं पवनोधूर्तधूमैराहुतिगन्धिभिः॥५३॥ 
 
 अथ यन्तारमादिश्य धुर्यान् विश्रामयेति सः। 
 तामवारोयत् पत्नीं रथादेवततार च॥५४॥ 
 
 तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः। 
 अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे॥५५॥ 
 
 विधेः सायंतनस्यान्ते स ददर्श तपोनिधिम्। 
 अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम्॥५६॥ 
 
 तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी। 
 तौ गुरुर्गुरुपत्नी चे प्रीत्या प्रतिननन्दतुः॥५७॥
 
 तमातिथ्यक्रिया-शान्त-रथ-क्षोभ-परिश्रमम्। 
 पप्रच्छ कुशलं राज्ये राज्याश्रममुनि मुनिः॥५८॥ 
 
 अथाथर्वनिर्धस्तस्य विजितारिपुरः पुरः। 
 अथ्र्यामर्थपतिर्वाचमाददे वदतां वरः॥५९॥ 
 
 उपपन्न ननु शिवं सप्तस्वङ्गेषु यस्य मे। 
 दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम्॥६०॥ 
 			
| 
 | |||||
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः

 
 
		 





 
 
		 
 
			 

