लोगों की राय
श्रीकालिदासकविविरचितं मेघदूतम् मूलमात्रम्
जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा:
दित्थंभूतां प्रथमविरहे तामहे तर्कयामि।
वाचालं मां न खलु सुभगंमन्यभावः करोति
प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत्।।३१।।
रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं
प्रत्यादेशादपि च मधुनो विस्मृत भ्रू विकारम्1।
त्वय्यासने नयनमुपरिस्पन्दि शङ् मृगाक्ष्या
मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति।।३२।।
वामश्चास्याः कररुहपदेर्मुच्यमानो मदीये
मुक्ताजाले चिरपरिचितं त्याजितो देवगत्या।
संभोगान्ते मम समुचितो हस्तसंवाहनानां
यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्यम् ॥३३।।
तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्या
दन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व।
मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित्।
सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम्।।३४।।
तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां सममभिनवैजलकैर्मालतीनाम्।
विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे।
वक्तुं धीरः स्तनितवचनैर्मानित प्रक्रमेथाः।।३५।।
----------------------
१. विलासम्। एवमेव पूर्वमेधस्य १६ पद्येऽपि।
भर्तुमित्रं प्रियमविघवे विद्धि मामम्बुवाहं।
तत्संदेशैहृदयनिहितैरागतं त्वत्समीपम्।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां।
मन्द्रस्निग्धैर्ध्वनिभिरवलावेणिमोक्षोत्सुकानि।।३६।।
इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य
श्रोष्यत्यस्मात् परमवहिता सौम्य ! सीमन्तिनीनां
कान्तोदन्तः सुहृदुपनतः संगमात् किञ्चिदूनः।।३७।।
तामायुष्मन् मम च वचनादात्मनश्चोपकर्तुं
ब्रया एवं तव सहचरो रामगिर्याश्रमस्थः।
अव्यापन्नः कुशलमवले ! पृच्छति त्वां वियुक्तः
पूर्वाभाष्यं सुलभविपदां. प्राणिनामेतदेव।।३८।।
अङ्गनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं
सास्रणास्रद्रुतमविरतोत्कण्ठमुत्कण्ठितेन।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती।
संकल्पैस्तै विशति विधिना वैरिणा रुद्धमार्गः।।३९।।
शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात्
कणे लोलः कथयितुमभूदाननस्पर्शलोभात्।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट
स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह।।४०॥
...Prev | Next...
पुस्तक का नाम
मेघदूतम्-कालिदास विरचित
मैं उपरोक्त पुस्तक खरीदना चाहता हूँ। भुगतान के लिए मुझे बैंक विवरण भेजें। मेरा डाक का पूर्ण पता निम्न है -
A PHP Error was encountered
Severity: Notice
Message: Undefined index: mxx
Filename: partials/footer.php
Line Number: 7
hellothai