लोगों की राय
श्रीकालिदासकविविरचितं मेघदूतम् मूलमात्रम्
तस्याः किंचित् करधृतमिव प्राप्तवानीरशाखं
नीत्वा नीलं सलिलबसने मुक्तरोधोनितम्बम्।।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः।।४१।।
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्करम्यः
स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः।
नीचेर्वास्यत्युपजिगमिषोदेवपूर्वं गिरि ते।
शीतो वायुः परिणमयिता काननोदुम्बराणाम्।।४२।।
तत्र स्कन्दं नियतवसति पुष्पमेघीकृतात्मा
पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्दैः।
रक्षाहेतोर्नवशशिभृता वासवीनां चमूना
मत्यादित्यं, हुतवहमुखे संभृतं तद्धि तेजः।।४३।।
ज्योतिर्लेखावलयि गलितं यस्य बहँ भवानी
पुत्रप्रेम्णा कुवलयदलक्षेपि कर्णे करोति।
धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूर
पश्चादद्रिग्रहणगुरुभिर्गजितैर्नर्तयेथाः।।४४।।
आराध्यैनं शरवणभवं देवमुल्लङ्गिताध्वा।
सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः।।
व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्।
स्रोतोमूत्त्य भुवि परिणतां रन्तिदेवस्य कीर्तिम्।।४५॥
त्वय्यादातुं जलमवनते शाङ्गिणो वर्णचौरे
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात् प्रवाहम्।
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्त्य दृष्टी
रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्।।४६।।
तामुत्तीर्य व्रज परिचित भ्रलताविभ्रमाणां।
पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम्।
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मविम्बं
पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम्।।४७।।
ब्रह्मावर्ती जनपदमथ च्छायया गाहमानः
क्षेत्र क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः।।
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
धारापातस्त्वमिव कमलान्यभ्यवर्षन्मुखानि।।४८।।
हित्वा हालामभिमतरसां रेवतीलोचना
वन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे।
कृत्वा तासामभिगममपां सौम्य सारस्वतीना
मन्तःशुद्धस्त्वमपि भविता बर्णमात्रेण कृष्णः।।४९।।
तस्माद् गच्छेरनुकनखले शैलराजावतीर्णा
जह्रोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम्।
गौरीवक्त्रभृकुटिरचना या विहस्येव फेनैः।
शम्भोः केशग्रहणमकरोदिन्दुलग्नोमिहस्ता।।५०।।
...Prev | Next...
पुस्तक का नाम
मेघदूतम्-कालिदास विरचित
मैं उपरोक्त पुस्तक खरीदना चाहता हूँ। भुगतान के लिए मुझे बैंक विवरण भेजें। मेरा डाक का पूर्ण पता निम्न है -
A PHP Error was encountered
Severity: Notice
Message: Undefined index: mxx
Filename: partials/footer.php
Line Number: 7
hellothai