लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


तेनामरवधहस्तैः सदयालूनपल्लवाः।
अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रमाः॥४१॥

वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः।
चामरैः सुरवन्दीनो वाष्पसीकरवषिभिः॥४२॥

उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः।
आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु॥४३॥

मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम्।
हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम्॥४४॥

भुवनालोकनप्रीतिः स्वगिभिर्नानुभूयते।
खिलीभूते विमानानां तदापातभयात् पथि॥४५॥

यज्वभिः संभूतं हव्यं विततेष्वध्वरेषु सः।
जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥४६॥

उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च।
देहबद्धमिवेन्द्रस्य चिरकालाजितं यशः॥४७॥

तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः।
वीर्यवन्त्यौषधानीव विकारे सान्निपातिके ॥४८॥

जयाशा यत्र चास्माकं प्रतिघातोत्थिताचषा।
हरिचक्रेण तेनास्य कण्ठे निष्कमिवापितम्॥४९॥

तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु।
अभ्यस्यन्ति तटाघातं निजतेरावता गजाः॥५०॥

तदिच्छामो विभो स्रष्टुं सेनान्यं तस्य शान्तये।
कर्मवन्धच्छिदं धर्म भवस्येव मुमुक्षवः॥५१॥

गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित्।
प्रत्यानेष्यति शत्रुभ्यो बन्दीमिव जयश्रियम्॥५२॥

वचस्यवसिते तस्मिन् ससर्ज गिरमात्मभूः।
गजितानन्तरां वृष्टि सौभाग्येन जिगाय सा॥५३॥

संपत्स्यते वः कामोऽयं कालः कश्चित् प्रतक्ष्यताम्।
न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना ॥५४॥

इतः स दैत्यः प्राप्तश्रीनेत एवार्हति क्षयम्।
विषवृक्षोऽपि संवयं स्वयं छेतुमसांप्रतम्॥५५॥

वृतं तेनेदमेव प्राङ् मया चास्मै' प्रतिश्रुतम्।
वरेण शमितं लोकानलं दग्धं हि तत्तपः ॥५६॥

संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः।
अंशादृते निषिक्तस्य नीललोहित रेतसः॥५७॥

स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम्।
परिच्छिन्नप्रभावद्धर्न मया न च विष्णुना॥५८॥

उमारूपेण ये यूयं संयमस्तिमितं मनः।
शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत्॥५९॥

उभे एवं क्षमे वोढुमुभयोजमाहितम्।
सा वा शम्भोस्तदीया वा मूतर्जलमयी मम॥६०॥

तस्यात्मा शितिकण्ठाय सैनापत्यमुपेत्य वः।
मोक्ष्यते सुरबन्दीनां वेणीर्वीर्यविभूतिभिः॥६१॥

इति व्याहृत्य विबुधान् विश्वयोनिस्तिरोदधे।
मनस्याहितकर्तव्यास्तेऽपि देवा दिवं ययुः॥६२॥

तत्र निश्चित्य कन्दर्पमगमत् पाकशासनः।
मनसा कार्यसंसिद्धौ त्वराद्विगुणरंहसा॥६३॥

अथ स ललितयोषिद्धूलताचारुशृङ्ग।
रतिवलयपदा चापमासज्य कण्ठे।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा॥६४॥

॥इति श्रीमहाकविकालिदासकृतौ कुमारसंभवे महाकाव्ये मदनागमनो नाम द्वितीयः सर्गः॥




...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book