लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


एवं यदात्थ भगवन्नामृष्टं नः परैः पदम्।
प्रत्येक विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥३१॥

भवल्लब्धवरोदोर्णस्तारकाख्यो महासुरः।
उपप्लवाय लोकानां धूमकेतुरिवोत्थितः॥३२॥

पुरे तावन्तमेवास्य तनोति रविरातपम्।
दीघकाकमलोन्मेषो यावन्मात्रेण साध्यते॥३३॥

सर्वाभिः सर्वदा चन्द्रस्तं कलाभिनिषेवते।
नादत्ते केवल लेखां हरचूडामणीकृताम्॥३४॥

व्यावृत्तगतिरुद्याने : कुसुमस्तेयसाध्वमात्।
न वाति वायुस्तत्पाश्र्वे तालवृन्तानिलाधिकम्॥३५॥

पर्यायसेवामुत्सृज्य पुष्पसंभारतत्पराः।
उद्यानपाल–सामान्यमृतवस्तमुपासते॥३६॥

कुमारसंभवम् तस्योपायनयोग्यानि रत्नानि सरितां पतिः।
कथमप्यम्भसामन्त-रानिष्पत्तेः प्रतीक्षते॥३७॥

ज्वलन्मणि शिखाश्चैनं. वासुकिप्रमुखा निशि।
स्थिरप्रदीपतामेत्य भुजङ्गाः पर्युपासते॥३८॥

तत्कृतानुग्रहापेक्षी तं मुहुई तहारितैः।
अनुकूलयतीन्द्रोऽपि कल्पद्मविभूषणैः॥३९॥

इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम्।
शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः ॥४०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai