लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


लतागृहद्वारगतोऽथ नन्दी वामप्रकोष्ठापितहेमवेत्रः।
मुखापितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान् व्यनैषीत्॥४१॥

निष्कम्पवृक्षं निभृतद्विरेणं मूकाण्डजं शान्तमृगप्रचारम्।
तच्छासनात् काननमेव सर्वं चित्रापितारम्भमिवावतस्थे॥४२॥

दृष्टिप्रपातं परिहृत्य तस्य काम: पुरः शुक्रमिव प्रयाणे।
प्रान्तेषु संसक्तनमेरुशाखें ध्यानास्पदं भूतपतेविवेश॥४३॥

स देवदारुद्रुमवेदिकायां शार्दू लचर्मव्यवधानवत्याम्।
आसीनमासन्नशरीरपातस्त्रियम्वकं संयमिनं ददर्श॥४४॥

पर्यङ्बन्धस्थिरपूर्वकायमज्वायतं सन्नमितोभयांसम्।
उत्तानपाणिद्वयसन्निवेशात् प्रफुल्लराजीवमिवाङ्मध्ये ॥४५॥

भुजङ्गमोन्नद्धजटाकलापं - कर्णावसक्तद्विगुणाक्षसूत्रम्।
कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमतीं दधानम्॥४६॥

किंचित्प्रकाशस्तिमितोग्रतारैर्धेविक्रियायां विरतप्रसङ्गः।
नेत्रैरविस्पन्दितपक्ष्ममालैर्लक्ष्यीकृतघ्राणमधोमयूखैः॥४७॥

अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरङ्गम्।
अन्तश्चराणां मरुतां निरोधान्निवातनिष्कम्पमिव प्रदीपम्॥४८॥

कपालनेत्रान्तरलब्धमार्गेज्यतिःप्ररोहैरुदितैः शिरस्तः।
मृणालसूत्राधिकसौकुमार्या बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः॥४९॥

मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम्।
यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम्॥५०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai