लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नद्रान्मनसाप्यधृष्यम्।
नालक्षयत् साध्वससन्नहस्तः स्रस्तं शरं चापमपि स्वहस्तात्॥५१॥

निर्वाणभूयिष्ठमथास्य वीर्य संधुक्षयन्तीव वपुर्गुणेन।
अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या॥५२॥

अशोकनिर्भत्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम्।
मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती॥५३॥

अवजिंता किचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम्।
पर्याप्तपुष्पस्तवकावनम्रा संचारिणी पल्लविनी लतेव॥५४॥

स्वस्तां नितम्वादवलम्बमाना पुनः पुनः केसरदामकाञ्चीम्।
न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौमिव कार्मुकस्य॥५५॥

सुगन्धिनिश्वासविवद्धतृष्णं विम्वाधरासन्नचरं द्विरेफम्।
प्रतिक्षणं संभ्रमलोलदृष्टिललारविन्देन निवारयन्ती॥५६॥

तां वीक्ष्य सर्वावयवानवद्यां रतेपि ह्रीपदमादधानाम्।
जितेन्द्रिये शुलिनि पुष्पचापः स्वकार्य सिद्धि पुनराशशंसे॥५७॥

भविष्यतः पत्युरुमा च शम्भोः समाससाद प्रतिहारभूमिम्।
योगात् स चान्तः परमात्मसंज्ञं दृष्ट्वा पर ज्योतिरुपारराम॥५८॥

ततो भुजङ्गाधिपतेः फणाग्रेरधः कथंचिद्धृतभूमिभागः।
शनैः कृतप्राणविमुक्तिीशः पर्यङ्बन्धं निबिडं विभेद॥५९॥

तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषया शैलसुतामुपेताम्।
प्रवेशयामास च भर्तुरेनां भ्रूक्षेपमात्रानुमतप्रवेशाम्॥६०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai