लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


तौ सन्धिषु व्यजितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम्।
अपश्यतामप्सरसां मुहूर्त प्रयोगमाद्यं ललिताङ्गहारम्॥९१॥

देवास्तदन्ते हरमूढभार्य किरीटबद्धाञ्जलयो निपत्य।
शापावसाने प्रतिपन्नमूर्तेर्ययाचिरे पञ्चशरस्य सेवाम्॥९२॥

तस्यानुमेने भगवान् विमन्युव्र्यापारमात्मन्यपि सायकानाम्।
कालप्रयुक्ता खलु कार्यविभिर्विज्ञापना भर्तृषु सिद्धिमेति॥९३॥

अथ विबुधगणाँस्तानिन्दुमौलिर्विसृज्य,
क्षितिधरपतिकन्यामाददानः करेण।
कनक-कलशयुक्तं भक्तिशोभासनाथं,
क्षितिविरचितशय्यं कौतुकागारमागात् ॥९४॥

नवपरिणयलज्जाभूषणां तत्र गौरीं,
वदनमपहरन्तीं तत्कृताक्षेपमीशः॥
अपि शयनसखीभ्यो दत्तवाचं कथंचित्,।
प्रमथमुखविकारहसियामास गूढम् ॥९५॥

॥ इति श्रीमहाकविकालिदासकृतौ कुमारसंभवे महाकाव्ये उमापरिणयो नाम सप्तमः सर्गः॥


...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book