भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
कुमारसंभवं नाम महाकाव्यम्
सा लाजधुमाञ्जलिमिष्टगन्धं गुरूपदेशाद् वदनं निनाय।
कपोलसंसर्पि शिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥८१॥
तदीषदारुणगण्डलेखमुच्छ्वासिकालाजनरागमक्ष्णोः।
वधूमुखे क्लान्तयवावतंसमाचारधूमग्रहणाद् बभूव ॥८२॥
वधू द्विजः प्राह तवेष वत्से वह्निर्विवाहं प्रति कर्मसाक्षी।
शिवेन भर्ना सह धर्मचर्या कार्या त्वया मुक्तविचारयेति॥८३॥
आलोचनान्तं धवणे वितत्य पीतं गुरोस्तद्वचनं भवान्या।
निदाघकालोल्बणतापयेव माहेन्द्रमम्भः प्रथमं पृथिव्या॥८४॥
ध्रुवेण भर्ना ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन।
सा दृष्ट इत्याननमुन्नमय्य ह्रीसन्नकण्ठी कथमप्युवाच॥८५॥
इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ।
प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय॥८६॥
वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि वोरप्रसवा भवेति।
वाचस्पतिः सन्नपि सोऽष्टमूतत्वाशास्यचिन्तास्तिमितो बभूव॥८७॥
क्लृप्तोपचारां चतुरस्रवेदीं तावेत्य पश्चात् कनकासनस्थौ।
जायापती लौकिकमेषणीयमाद्रक्षतारोपणमन्वभूताम्॥८८॥
पत्रान्तलग्नर्जलबिन्दुजालेराकृष्ट-मुक्ताफल-जाल-शोभम्।
तयोरुपययतनालदण्डमाधत्त लक्ष्मीः कमलातपत्रम् ॥८९॥
द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव।
संस्कारपुतेन वरं वरेण्यं वधू सुखग्राह्यनिबन्धनेन॥९०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः