लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


प्रसन्नमुखरगं तं स्मितपूर्वाभिभाषिणम्।
मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः॥३१॥

स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वजाम्।
क्रममाणश्चकार द्यां नागेनैरावतौजसा॥३२॥

तस्यैकस्योच्छितं छत्रं मूर्नि तेनामलत्विषा।
पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम्॥३३॥

धूमादग्नेः शिखाः पश्चादुदयादंशवो रवेः।
सोऽतीत्य तेजसा वृत्ति सममेवोत्थितो गुणैः ॥३४॥

तं प्रीतिविशदेनेंतैरन्वयुः पौरयोषितः।
शरत्प्रसन्नैज्र्योतिर्भािवभावर्य इव ध्रुवम् ॥३५॥

अयोध्यादेवताश्चैनं प्रशस्तायतनाचताः।
अनुदध्युरनुध्येयं सांनिध्यैः प्रतिमागतः॥३६॥

यावन्नाश्यायते वेदिरभिषेकजलाप्लुता।
तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः॥३७॥

वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः।
कि तत् साध्यं यदुभये साधयेयुर्न संगतीः॥३८॥

स धर्मस्थसखः शश्वदथिप्रत्यथिनां स्वयम्।
ददर्श संशयच्छेद्यान् व्यवहारानतन्द्रितः॥३९॥

ततः परमभिव्यक्तसौमनस्यनिवेदितैः
युयोज पाकाभिमुखैभृत्यान् विज्ञापनाफलैः॥४०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book