लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


प्रजास्तद्गुरुणा नद्यो नभसेव विवधताः।
तस्मिस्तु भूयसीं वृद्धि नभस्ये ता इवाययुः ॥४१॥

यदुवाच न तन्मिथ्या यद् ददौ न जहार तत्।
सोऽभूद् भग्नव्रतः शत्रूनुधृत्य प्रतिरोपयन्॥४२॥

वयोरूपविभूतीनामेकैकं मदकारणम्।
तानि तस्मिन् समस्तानि न तस्योत्सिषिचे मनः ॥४३॥

इत्थं जनितरागासु प्रकृतिष्वनुवासरम्।
अक्षोभ्यः स नवोऽप्यासीद् दृढमूल इव द्रुमः॥४४॥

अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः।
अतः सोऽभ्यन्तरान्नित्यान् षट् पूर्वमजयद् रिपून्॥४५॥

प्रसादाभिमुखे तस्मिँश्चपलापि स्वभावतः।
निकर्ष हेमरेखेव श्रीरासीदनपायिनी॥४६॥

कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम्।
अतः सिद्धि समेताभ्यामुभाभ्यामन्वियेष सः॥४७॥

न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः।
अदृष्टमभवत् किचिद् व्यभ्रस्येव विवस्वतः॥४८॥

रात्रिन्दिवविभागेषु यदादिष्टं महीक्षिताम्।
तत् सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥४९॥

मन्त्रः प्रतिदिनं तस्य वभूव सह मन्त्रिभिः।
स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते॥५०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book