भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
|
प्रजास्तद्गुरुणा नद्यो नभसेव विवधताः।
तस्मिस्तु भूयसीं वृद्धि नभस्ये ता इवाययुः ॥४१॥
यदुवाच न तन्मिथ्या यद् ददौ न जहार तत्।
सोऽभूद् भग्नव्रतः शत्रूनुधृत्य प्रतिरोपयन्॥४२॥
वयोरूपविभूतीनामेकैकं मदकारणम्।
तानि तस्मिन् समस्तानि न तस्योत्सिषिचे मनः ॥४३॥
इत्थं जनितरागासु प्रकृतिष्वनुवासरम्।
अक्षोभ्यः स नवोऽप्यासीद् दृढमूल इव द्रुमः॥४४॥
अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः।
अतः सोऽभ्यन्तरान्नित्यान् षट् पूर्वमजयद् रिपून्॥४५॥
प्रसादाभिमुखे तस्मिँश्चपलापि स्वभावतः।
निकर्ष हेमरेखेव श्रीरासीदनपायिनी॥४६॥
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम्।
अतः सिद्धि समेताभ्यामुभाभ्यामन्वियेष सः॥४७॥
न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः।
अदृष्टमभवत् किचिद् व्यभ्रस्येव विवस्वतः॥४८॥
रात्रिन्दिवविभागेषु यदादिष्टं महीक्षिताम्।
तत् सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥४९॥
मन्त्रः प्रतिदिनं तस्य वभूव सह मन्त्रिभिः।
स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते॥५०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः