लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः।
सोऽपसपँर्जजागार यथाकालं स्वपन्नपि ॥५१॥

दुर्गाणि दुर्ग्रहाण्यासँस्तस्य रोद्धरपि द्विषाम्।
न हि सिंहो गजास्कन्दी भयाद् गिरिगुहाशयः॥५२॥

भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः।
गर्भशालिसधर्माणस्तस्य गूढ विपेचिरे॥५३॥

अपर्थन प्रववृते न जातूपचितोऽपि सः।
वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः॥५४॥

कामं प्रकृतिवैराग्यं सद्यः शमयितं क्षमः।
यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत्॥५५॥

शक्येष्वेवाभवद् यात्रा तस्य शक्तिमतः सतः।
समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः॥५६॥

न धर्ममर्थकामाभ्यां ववीधे न च तेन तौ।
नार्थं कामेन कामं वा सोऽर्थेन सदृश स्त्रिषु॥५७॥

हीनान्यनुपकर्तृ णि प्रवृद्धानि विकुर्वते।
तेन मध्यमशक्तीनिमित्राणि स्थापितान्यतः॥५८॥

परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम्।
ययावेभिर्वलिष्ठश्चेत् परस्मादास्त सोऽन्यथा॥५९॥

कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः।
अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते॥६०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book