लोगों की राय
श्रीकालिदासकविविरचितं मेघदूतम् मूलमात्रम्
उत्तरमेघः
विद्युत्वन्तं ललितवनिताः सेन्द्र चापं सचित्राः
संगीताय प्रहतमुरजाः स्निग्धगम्भीरधोषम्।
अन्तस्तोयं मणिमयभुवस्तुङ्गमश्च लिहायाः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तविशेषैः।।१।।
हस्ते लीलाकमलमलके बालकुन्दानुविद्धं
नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः।
चूडापाशे नवकुरवकं चारु कर्णे शिरीष
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम्।।२।।
आनन्दोत्थं नयनसलिलं यत्र नान्यैनिमित्तै
नन्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात्।
नाप्यन्यस्मात् प्रणयकलहाद् विप्रयोगोपपत्ति-
वित्तेशानां न च खलु वयो यौवनादन्यदस्ति।।
यस्यां यक्षाः सितमणिमयान्येत्य हर्यस्थलानि
ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः।
सेवन्ते 'मधु रतिफलं कल्पवृक्षप्रसूतं।
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु।।३।।
मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्धि
र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः।
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढः।
संक्रीडन्ते मणिभिरमरप्रथिता यत्र कन्याः।।४।।
नीवीबन्धोच्छ्वसितशिथिलं यत्र विम्बाधराणां
क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु।
अचस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान्
ह्रीमूढानां भवति विफलप्रेरणा चूर्ण मुष्टिः।।५।।
नेत्रा नीताः सततगतिना यविमानाप्रभूमी-
रालेख्यानां नवजलकणैर्दोषमुत्पाद्य सद्यः।
शङ्कास्पृष्टा इव जलमुचस्वादृशा जालमार्गे
धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति।।६।।
यत्र स्त्रीणां प्रियतमभुजा लिङ्गनोच्छ्वासिताना
मङ्गग्लानि सुरतजनितां तन्तुजालावलम्वीः।
त्वत्संरोधापगमविशदैश्चन्द्रपादैनिशीथे।
व्यालुम्पन्ति स्फुटंजललवस्यन्दिनश्चन्द्रकान्ताः।।७।।
अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठ
रुद्गायभिर्धनपतियशः किन्नरैर्यत्र सार्धम्।।
वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया
वद्धालापा वहिरुपवनं कामिनो निर्विशन्ति।।८।।
गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः।
पत्रच्छेदैः कनककमलैः कर्णविन्न'शिभिश्च।।
मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै
नॅशो मार्गः सवितुरुदये सुच्यते कामिनीनाम्।।९।।
मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं
प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम्।
सभ्र भङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघे
स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः।।१०।।
...Prev | Next...
पुस्तक का नाम
मेघदूतम्-कालिदास विरचित
मैं उपरोक्त पुस्तक खरीदना चाहता हूँ। भुगतान के लिए मुझे बैंक विवरण भेजें। मेरा डाक का पूर्ण पता निम्न है -
A PHP Error was encountered
Severity: Notice
Message: Undefined index: mxx
Filename: partials/footer.php
Line Number: 7
hellothai