लोगों की राय
श्रीकालिदासकविविरचितं मेघदूतम् मूलमात्रम्
वासश्चित्रं मधु नयनयोविभ्रमादेशदक्षं
पुष्पोद्भदं सह किसलयैर्भूषणानां विकल्पान्।
लाक्षारागं चरणकमलन्यासयोग्यं च यस्या
मेकः सुते सकलमबलामण्डनं कल्पवृक्षः।।११।।
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन।
तस्योपान्ते कृतक-तनयः कान्तया वधितो मे
हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्ष:।।१२।।
वापो चास्मिन् मरकतशिलाबद्धसोपानमार्गा
हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः।
यस्यास्तोये कृतवसतयो मानसं सन्निकृष्ट।
नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः।१३।।
तस्यास्तीरे रचितशिखर: पेशलैरिन्द्रनीलः
क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः।
महिन्याः प्रिय इति सखे ! चेतसा कातरेण
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि।।१४।।
रक्ताशोकश्चल किसलयः केसरश्चात्र कान्तः।
प्रत्यासन्नौ कुरवकवृतेर्माधिबीमण्डपस्य।
एक: सख्यास्तव सह मया वामपादाभिलाषी
काङ्क्षत्यन्यो वदनमदिरा दोहदच्छद्मनाऽस्या:।।१५।।
तन्मध्ये च स्फटिकफलका काञ्चनी बासयष्टि
मूले बद्धा मणिभिरतिप्रौढवंशप्रकाशैः।
तालैः शिजवलयसुभगेर्नतितः कान्तया में
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः।।१६।।
एभिः साधो ! हृदयनिहितैर्लक्षणैर्लक्षयेथा
द्वारोपान्ते लिखितवपुषौ शङ्खपनौ च दृष्ट्वा।।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनं।
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम्।।१७।।
गत्वा सद्यः कलभतनुतां शीघ्रसम्पातहेतोः -
क्रीडाशैले प्रथमकथिते रम्यसानो निषण्णः।
अर्हस्यन्तर्भवनपतिां कर्तुमल्पाल्पभासं।
खद्योतालीविलसितनिभां विद्युन्मेषदृष्टिम्।।१८।।
तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी।
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद् युवतिविषये सृष्टिराद्येव धातुः।।१९।।
तां जानीथाः परिमितकथां जीवितं मे द्वितीय
दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम्।
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां
जातां मन्ये शिशिरमथितां पद्मिनीं वाऽन्यरूपाम्।।२०।।
...Prev | Next...
पुस्तक का नाम
मेघदूतम्-कालिदास विरचित
मैं उपरोक्त पुस्तक खरीदना चाहता हूँ। भुगतान के लिए मुझे बैंक विवरण भेजें। मेरा डाक का पूर्ण पता निम्न है -
A PHP Error was encountered
Severity: Notice
Message: Undefined index: mxx
Filename: partials/footer.php
Line Number: 7
hellothai