लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः।
गृहयन्त्र-पताकाश्रीरपौरादर-निमिता ॥४१॥

यत्र स्फटिकहर्येषु नक्तमापानभूमिषु।
ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युप१ हारताम् ॥४२॥

यत्रौषधीप्रकाशेन नक्त दशितसंचराः।
अनभिज्ञास्तमिस्राणां दुदनेष्वभिसारिकाः॥४३॥

यौवनान्तं वयो यस्मिन्नान्तकः कुसुमायुधात्।
रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः ॥४४॥

भ्र भेदिभिः सकम्पोष्ठेर्ललिताङ्गुलितर्जनैः।
यत्र कोपैः कृताः स्त्रीणामाप्रसादायिनः प्रियाः॥४५॥

संतानक-तरुच्छायाऽऽसुप्तविद्याधराध्वगम्।
यस्य चोपवनं बाह्यं गन्धवद् गन्धमादनम् ॥४६॥

अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं-पुरम्।
स्वर्गाभिसंधिसुकृतं वञ्चनामिव मेनिरे॥४७॥

ते सद्मनि गिरेवेंगादुन्मुखद्वाःस्थवीक्षिताः।
अवतेरुर्जटाभारैलिखितानलनिश्चलैः ॥४८॥
--------------------------
१. उपहारा हारच्छेदाः कुट्टिमादिषु चित्राद्याकृतिभिवरचिताः। . द्र० र ० ५/७६

गगनादवतीर्णा सा यथावद्धपुरस्सरा।
तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ॥४६॥

तान—नर्व्यमादाय दूरात् प्रत्युद्ययौ गिरिः।
नमयन् सारगुरुभिः पादन्यासर्वसुन्धराम् ॥५०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai