लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


कर्तव्यं वो न पश्यामि स्याच्चेत कि नोपपद्यते।
मन्ये मत्पावनायैव प्रस्थानं भवतामिह ॥६१॥

तथापि तावत् कस्मिश्चिदाज्ञां मे दातु-मर्हथ।
विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥६२॥

एते वयममी दाराः कन्येयं कुलजीवितम्।
ब्रत येनात्र वः कार्यमनास्था वाह्यवस्तुषु ॥६३॥

इत्यूचिवाँस्तमेवार्थं गुहामुखविसपिणा।
द्विरित प्रतिशब्देन व्याजहार हिमालयः ॥६४॥

अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु।
ऋषयश्चोदयामासुः १स च प्राह महीधरम् ॥६५॥

उपपन्नमिदं सर्वमतः परमपि त्वयि।
मनसः शिखराणां च सदृशी ते समुन्नतिः ॥६६॥

स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथाहि ते।
चराचराणां भूतानां कुक्षिराधारतां गतः ॥६७॥

गामधास्यत् कथं नागो मृणालमृदुभिः फणैः।
आरसातलमूलात् त्वमवालम्बिष्यथा न चेत् ॥६६॥

अच्छिन्नामलसंतानाः समुद्रोयनिवारिताः।
पुनन्ति लोकान् पुण्यत्वात् कीर्तयः सरितश्च ते॥६९॥

यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः।
प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया॥७०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai