लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम्।
चरणौ रञ्जयन्त्वस्याश्चूडामणिमरीचिभिः॥८१॥

उमा वधूभवान् दाता याचितार इमे वयम्।
वरः शम्भुरलं ह्येष त्वत्कुलोद्भूतये विधिः॥८२॥

अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः।
सुतासंबन्धविधिना भव विश्वगुरोर्गुरुः ॥८३॥

एवंवादिनि देवर्षी पाश्र्वे पितुरधोमुखी।
लीलाकमलपत्राणि गणयामास पार्वती॥८४॥

शैलः संपूर्णकामोऽपि मेनामुखमुर्दक्षत।
प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः ॥८५॥

मेने मेनापि तत्सर्वं पत्युः कार्यमभीप्सितम्।
भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः॥८६॥

इदमत्रोत्तरं न्याय्यमिति बुद्धया विमश्य सः।
आददे वचसामन्ते मङ्गलालङ्कृतां सुताम्॥८७॥

एहिं विश्वात्मने वत्से भिक्षासि परिकल्पता।
अथिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥८८॥

एतावदुक्त्वा तनयामृषीनाह महीधरः।
इयं नमति वः सर्वास्त्रिलोचनवधूरिति॥८९॥

ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः।
आशीभिरेधयामासुः पुरःपाकाभिरम्बिकाम् ॥१०॥

तां प्रणामादर-स्रस्त–जाम्बूनद–वतंसकाम्।
अङ्कमारोपयामास लज्जमानामरुन्धती॥१॥

तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम्।
वरस्यानन्यपूर्वस्य विशोकामकरोद्गु णैः॥९२॥

वैवाहिकी तिथि पृष्टास्तत्क्षणं हरबन्धुना।
ते त्र्यहादूर्ध्वमाख्याय चेरुश्चीरपरिग्रहाः॥९३॥

ते हिमालयमामन्त्र्य पुनः प्राप्य च शूलिनम्।
सिद्धं चास्मे निवेद्यार्थं तविसृष्टाः खमुद्ययुः॥९४॥

पशुपतिरपि तान्यहानि कृच्छा-
दगमयदद्रिसुतासमागमोत्कः।
कमपरमवशं न विप्रकुर्यु-
विभुमपि तं यदमी स्पृशन्ति भावाः॥९५॥

॥इति श्रीमहाकविकालिदासकृतौ कुमारसंभवे महाकाव्ये उमाप्रदानो नाम षष्ठः सर्गः॥


...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai