लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


सा मङ्गलस्नानविशुद्धगात्री गृहीत१ पत्युगमनीयवस्त्रा।
निवृ त्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधैव रेजे॥११॥

तस्मात् प्रदेशाच्च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन।
पतिव्रताभिः परिगृह्य निन्ये क्लृप्तासनं कौतुकवेदिमध्यम्॥१२॥

तां प्राङ्मुखीं तत्र निवेश्य तन्वी क्षणं व्यलम्वन्त पुरोनिषण्णाः।
भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने सन्निहितेऽपि नार्यः॥१३॥

धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तःकुसुमं तदीयम्।
पर्याक्षिपत् काचिदुदारवन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥१४॥

विन्यस्तशुक्लागुरु चक्रुरङ्ग गोरोचनापत्रविभक्तमस्याः।
सा चक्रवाकाङ्कितसकतायास्त्रिस्रोतसः कान्तिमतीत्य तस्थौ॥१५॥

लग्नद्विरेणं परिभूय पद्म समेघलेखं शशिनश्च बिम्बम्।
तदाननश्रीरलकैः२ प्रसिद्धेश्चिच्छेद सादृश्यकथाप्रसङ्गम् ॥१६॥

कर्णापतो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे।
तस्याः कपोले परभागलाभाद् बबन्धं चक्षुषि यवप्ररोहः ॥१७॥

रेखाविभक्तः सुविभक्तगात्र्याःकिंचिन्मधूच्छिष्टविमृष्टरागः।
कामप्यभिख्यां स्फुरितैरपुष्यदासन्नलावण्य फलोऽधरोष्ठः॥१८॥

पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम्।
सा रञ्जयित्वा चरणौ कृताशीमल्येन तां निर्वचनं जघान॥१६॥

तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर्नयने निरीक्ष्य।
न चक्षुषोः कान्तिविशेषबुद्धया कालाञ्जनं मङ्गलमित्युपातम्॥२०॥
-----------------
१. प्रत्युद्गमनीयेति छन्दोमञ्जरीपाठः। दीर्घविकल्पाय द्र. रघु. १२।७१
२. प्रसिद्धेरलङ्कृतैः।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book