लोगों की राय

संस्कृति >> ऋतुसंहार

ऋतुसंहार

मूलचन्द्र पाठक

प्रकाशक : विद्या विहार प्रकाशित वर्ष : 2008
पृष्ठ :160
मुखपृष्ठ : सजिल्द
पुस्तक क्रमांक : 6036
आईएसबीएन :81-88140-89-9

Like this Hindi book 3 पाठकों को प्रिय

369 पाठक हैं

प्रस्तुत है पुस्तक ऋतुसंहार ...


पाकं व्रजन्ती हिमजालशीतैराधूयमाना सततं मरुद्भिः।
प्रिये प्रियङ्गुः प्रियविप्रयुक्ता विपाण्डुतां याति विलासिनीव।।११।।

पुष्पासवामोदसुगन्धिवक्त्रो निःश्वासवातैः सुरभीकृताङ्गः।
परस्पराङ्गव्यतिषङ्गशायी शेते जनः कामरसानुविद्धः।।१२।।

दन्तच्छदैः सव्रणदन्तचिह्नः स्तनैश्च पाण्यग्रकृताभिलेखः।
संसूच्यते निर्दयमङ्गनानां रतोपभोगो नवयौवनानाम्।।१३।।

काचिद् विभूषयति दर्पणसक्तहस्ता
वालातपेषु वनिता वदनारविन्दम्।
दन्तच्छदं प्रियतमेन निपीतसारं
दन्ताग्रभिन्नमवकृष्य निरीक्षते च।।१४।।

अन्या प्रकामसुरतश्रमखिन्नदेही।
रात्रिप्रजागरविपाटलनेत्रपद्मा।
स्रस्तांसदेशलुलिताकुलकेशपाशा
निद्रां प्रयाति मृदुसूर्यकाभितप्ता।।१५।।

निर्माल्यदाम परिमुक्तमनोज्ञगन्धं।
मूर्नोऽपनीय घननीलशिरोरुहान्ताः।
पोनोन्नतस्तनभरानतगात्रयष्टयः।
कुर्वन्ति केशरचनामपरास्तरुण्यः।।१६।।

अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं
हर्षान्विता विरचिताधरचारुशोभा।
कूर्पासक परिदधाति नखक्षताङ्गो
व्यालम्बिनीलललितालककुञ्चिताक्षी।।१७।।

अन्याश्चिरं सुरतकेलिपरिश्रमेण
खेदं गताः प्रशिथिलीकृतगात्रयष्टयः।
संहृष्यमाणपुलकोरुपयोधरान्ता
अभ्यञ्जनं विदधति प्रमदाः सुशोभाः।।१८॥

बहुगुणरमणीयो योषितां चित्तहारी
परिणतबहुशालिव्याकुलग्रामसीमा।
विनिपतिततुषारः क्रौञ्चनादोपगीतः।
प्रदिशतु हिमयुक्तो वः सुखं काल एषः।।१९।।

॥ इति श्रीकालिदासकविकृतौ ऋतुसंहारे हेमन्तवर्णनो नाम चतुर्थः सर्गः॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book