लोगों की राय

संस्कृति >> ऋतुसंहार

ऋतुसंहार

मूलचन्द्र पाठक

प्रकाशक : विद्या विहार प्रकाशित वर्ष : 2008
पृष्ठ :160
मुखपृष्ठ : सजिल्द
पुस्तक क्रमांक : 6036
आईएसबीएन :81-88140-89-9

Like this Hindi book 3 पाठकों को प्रिय

369 पाठक हैं

प्रस्तुत है पुस्तक ऋतुसंहार ...

पञ्चमः सर्गः - शिशिरवर्णनम्


प्ररूढशालीक्षुचर्यावृतक्षिति
क्वचित् स्थितक्रौञ्चनिनादराजितम्।
प्रकामकामं प्रमदाजनप्रियं
वरोरु कालं शिशिराह्वयं शृणु।।१।।

निरुद्धवातायनमन्दिरोदरं
हुताशनो भानुमतो गभस्तयः।
गुरूणि वासांस्यबलाः सयौवाः
प्रयान्ति कालेऽत्र जनस्य सेव्यताम्।।२।।

न चन्दनं चन्द्रमरीचिशीतलं
न हर्त्यपृष्ठं शरदिन्दुनिर्मलम्।।
न वायवः सान्द्रतुषारशीतला।
जनस्य चित्तं रमयन्ति साम्प्रतम् ॥३।।

तुषारसंघातनिपातशीतला:
शशाङ्कभाभिः शिशिरीकृताः पुनः।
विपाण्डुतारागणचारुभूषणा।
जनस्य सेव्या न भवन्ति रात्रयः।।४।।

गृहीतताम्बूलविलेपनस्रजः
पुष्पासवामोदितवक्त्रपङ्कजाः।
प्रकामकालागुरुधूपवासितं
दिशन्ति शय्यागृहमुत्सुकाः स्त्रियः।।५।।

कृतापराधान् बहुशोऽभिजतान्
सवेपथून् साध्वसलुप्तचेतसः।
निरीक्ष्य भत्ते न सुरताभिलाषिणः।
स्त्रियोऽपराधान् समदा विसस्मरुः।।६।।

प्रकामकामैर्युवभिः सुनिर्दयं
निशासु दीर्घास्वभिरामिताश्चिरम्।
भ्रमन्ति मन्दं श्रमखेदितोरवः
क्षयावसाने नवयौवनाः स्त्रियः।।७॥

मनोज्ञकूर्पासकपीडितस्तनाः
सरागकोषेयकभूषितोरवः।
निवेशितान्तःकुसुमैः शिरोरुहै
विभूषयन्तीव हिमागमं स्त्रियः।।८।।

पयोधरैः कुङ्कुमरागपिजरैः।
सुखोपसेव्यैर्नवयौवनोऽमभिः।
विलासिनीभिः परिपीडितोरसः।
स्वपन्ति शीतं परिभूय कामिनः।।९।।

सुगन्धिनिःश्वासविकम्पितोत्पलं
मनोहरं कामरतिप्रबोधकम्।
निशासु हृष्टाः सह कामिभिः स्त्रियः
पिबन्ति मद्यं मदनीयमुत्तमम्।।१०।।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book