लोगों की राय

संस्कृति >> ऋतुसंहार

ऋतुसंहार

मूलचन्द्र पाठक

प्रकाशक : विद्या विहार प्रकाशित वर्ष : 2008
पृष्ठ :160
मुखपृष्ठ : सजिल्द
पुस्तक क्रमांक : 6036
आईएसबीएन :81-88140-89-9

Like this Hindi book 3 पाठकों को प्रिय

369 पाठक हैं

प्रस्तुत है पुस्तक ऋतुसंहार ...


अपगतमदरागा योषिदेका प्रभाते
कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन।
प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं।
व्रजति शयनवासाद् वासमन्यं हसन्ती।।११।।

अगुरुसुरभिधूपामोदितं केशपाशं
गलितकुसुममाले कुञ्चिताग्रं वहन्ती।
त्यजति गुरुनितम्बा निम्ननाभिः सुमध्या।
उषसि शयनमन्या कामिनी चारुशोभा।।१२।।

कनककमलकान्तैश्चारुताम्राधरोष्ठैः
श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः।
उषसि वदनबिम्बैरंससंसक्तकेशैः
श्रिय इव गृहमध्ये संस्थिता योषितोऽद्य।।१३।।

पृथुजघनभरार्ता किञ्चिदानम्रमध्याः
स्तनभरपरिखेदान्मन्दमन्दं वदन्त्यः।
सुरतसमयवेशं नैशमाशु प्रहाय।
दधति दिवसयोग्यं वेशमन्यास्तरुण्यः।।१४।।

नखपदचितभागान् वीक्षमाणाः स्तनान्ता
नधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः।
अभिमतरतवेशं नन्दयन्त्यस्तरुण्यः
सवितुरुदयकाले भूषयन्त्याननानि।।१५।।

प्रचुरगुडविकारः स्वादुशालीधुरम्यः
प्रवलसुरतकेलिर्जातकन्दर्पदर्पः।
प्रियजनरहितानां चित्तसन्तापहेतुः।
शिशिरसमय एष श्रेयसे वोऽस्तु नित्यम्।।१६।।

।।इति श्रीकालिदासकविविरचिते ऋतुसंहारकाव्ये शिशिरवर्णनो नाम पञ्चमः सर्गः ॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book