लोगों की राय

संस्कृति >> ऋतुसंहार

ऋतुसंहार

मूलचन्द्र पाठक

प्रकाशक : विद्या विहार प्रकाशित वर्ष : 2008
पृष्ठ :160
मुखपृष्ठ : सजिल्द
पुस्तक क्रमांक : 6036
आईएसबीएन :81-88140-89-9

Like this Hindi book 3 पाठकों को प्रिय

369 पाठक हैं

प्रस्तुत है पुस्तक ऋतुसंहार ...

तृतीयः सर्गः - शरद्वर्णनम्


काशांशुका विकचपद्ममनोज्ञवक्त्रा
सोन्मादहंस-रव-नूपुरनादरम्या।
अपक्वशालिरुचिरानतगात्रयष्टिः।
प्राप्ता शरन्नवधूरिव रूपरम्या।।१।।

काशैर्मही शिशिरदोधितिना रजन्यो।
हंसर्जलानि सरितां कुमुदैः सरांसि।
सप्तच्छदैः कुसुमभारनौवनान्ताः।
शुक्लीकृतान्युपवनानि च मालतीभिः।।२।।

चञ्चन्मनोज्ञशफरीरसनाकलापाः।
पर्यन्तसंस्थित सिताण्डजपङ्क्तिहाराः।
नद्यो विशालपुलिनान्तनितम्बबिम्बा
मन्दं प्रयान्ति समदाः प्रमदा इवाद्य।।३।।

व्योम क्वचिद् रजतशङ्खमृणालगोरै
स्त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः।
संलक्ष्यते पवनवेगचलैः पयोदै
राजेव चामरशतैरुपवीज्यमानः।।४।।

भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञ
बन्धूकपुष्परजसाऽरुणिता च भूमिः।
वप्राश्च पक्वकलमावृतभूमिभागाः
प्रोत्कण्ठयन्ति न मनो भुवि कस्य यनः।।५।।

मन्दानिलाकुलितचारुतराग्रशाखः
पुष्पोद्गमप्रचयकोमलपल्लवाग्रः।
मत्तद्विरेफपरिपीतमधुप्रसेक
श्चित्तं विदारयति कस्य न कोविदारः।।६।।

तारागणप्रवरभूषणमुद्द्वहन्ती।
मेघावरोधपरिमुक्तशशाङ्वक्त्रा।
ज्योत्स्नादुकूलममलं रजनी दधाना
वृद्धि प्रयात्यनुदिनं प्रमदेव वाला।।७।।

कारण्डवाननविघट्टितवीचिमालाः
कादम्बसारसकुलाकुलतीर देशाः।
कुर्वन्ति हंसविरुतेः परितो जनस्य
प्रीति सरोरुहरजोरुणितास्तटिन्यः।।८।।

नेत्रोत्सवो हृदयहारिमरीचिमालः
प्रह्लादकः शिशिरसीकरवारिवर्षी।
पत्युवियोगविषदग्धशरक्षतानां
चन्द्रो दहत्यतितरां तनुमङ्गनानाम्।।९।।

आकम्पयन् फलभरानतशालिजाला-
न्यानर्तसँस्तरुवरान् कुसुमावनम्रान्।
उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन्
यूनां मनश्वलयति प्रसभं नभस्वान्।।१०।।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book