लोगों की राय

संस्कृति >> ऋतुसंहार

ऋतुसंहार

मूलचन्द्र पाठक

प्रकाशक : विद्या विहार प्रकाशित वर्ष : 2008
पृष्ठ :160
मुखपृष्ठ : सजिल्द
पुस्तक क्रमांक : 6036
आईएसबीएन :81-88140-89-9

Like this Hindi book 3 पाठकों को प्रिय

369 पाठक हैं

प्रस्तुत है पुस्तक ऋतुसंहार ...


सोन्मादहंसमिथुनेरुपशोभिताति
स्वच्छप्रफुल्लकमलोत्पलभूषितानि।
मन्दप्रभातपवनोगतवीचिमाला
न्युत्कण्ठयन्ति सहसा हृदयं सरांसि।।११।।

नष्टं धनुर्बलभिदो जलदोदरेषु
सौदामनी स्फुरति नाद्य वियत्पताका।
धुन्वन्ति पक्षपवनैर्न नभो बलाकाः
पश्यन्ति नोन्नतमुखा गगनं मयूराः।।१२।।

नृत्यप्रयोगरहिताशिखिनो विहाय।
हंसानुपति मदनो मधुरप्रगीतान्।
मुक्त्वा कदम्बकुटजार्जुनसर्जनीपान्।
सप्तच्छदानुपगता कुसुमोद्गमश्रीः।।१३।।

शेफालिकाकुसुमगन्धमनोहराणि।
स्वस्थ स्थिताण्डजकुलप्रतिनादितानि।
पर्यन्तसंस्थितमृगीनयनोत्पलानि
प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम्।।१४।।

कह्लारपद्मकुमुदानि मुहुविधुन्वं
स्तत्संगमादधिकशीतलतामुपेतः।
उत्कण्ठयत्यतितरां पवनः प्रभाते।
पत्रान्तलग्नतुहिनाम्बुविधूयमानः।।१५।।

संपन्नशालिनिचयावृतभूतलानि।
स्वस्थस्थितप्रचुरगोकुलशोभितानि।
हंसः संसारसकुलैः प्रतिनादितानि
सीमान्तराणि जनयन्ति नृणां प्रमोंदम्।।१६।।

हंसैजिता सुललिता गतिरङ्गनाना
मम्भोरुहैविकसितैर्मुख चन्द्रकान्तः।
नीलोत्पलैर्मदकलानि विलोचनानि
ध्रुविभ्रमाश्च रुचिरास्तनुभिस्तरङ्गः।।१७।।

श्यामा लताः कुसुमभारनतप्रवालाः
स्त्रीणां हरिन्त धृतभूषणबाहुकान्तिम्।
दन्तावभासविशदस्मितचन्द्रकान्त
कलिपुष्परुचिरा नवमालती। च।।१८।।

केशान्नितान्तघननीलविकुञ्चताग्रा
नापूरयन्ति वनिता नवमालतीभिः।
कर्णेषु च प्रवरकाञ्चनकुण्डलेषु
नीलोत्पलानि विविधानि निवेशयन्ति।।१९।।

हारैः सचन्दनरसैः स्तनमण्डलानि
श्रोणीतटं सुविपुलं रसनाकलापेः।
पादाम्बुजानि कलनूपुरशेखररैश्च।
नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति ॥२०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book