लोगों की राय

संस्कृति >> ऋतुसंहार

ऋतुसंहार

मूलचन्द्र पाठक

प्रकाशक : विद्या विहार प्रकाशित वर्ष : 2008
पृष्ठ :160
मुखपृष्ठ : सजिल्द
पुस्तक क्रमांक : 6036
आईएसबीएन :81-88140-89-9

Like this Hindi book 3 पाठकों को प्रिय

369 पाठक हैं

प्रस्तुत है पुस्तक ऋतुसंहार ...

द्वितीयः सर्गः - प्रावृड्वर्णनम्


ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताकोऽशनिशब्दमर्दल:।
समागतो राजवदुद्धतद्युतिर्घनागमः कामिजनप्रियः प्रिये।।१।।

नितान्तनीलोत्पलपत्रकान्तिभिः क्वचित्प्रभिन्नाञ्जनराशिसंनिभैः।
क्वचित् सगर्भप्रमदास्तनप्रभैः समाचितं व्योम घनैः समन्ततः।।२।।

तृषाकुलेश्चातकपक्षिणी कुलैः प्रयाचितास्तोयभरावलम्विनः।
प्रयान्ति मन्दं वहुधारवर्षणो बलाहकाः श्रोत्रमनोहरस्वनाः ॥३॥

बलाहकाश्चाशनिशब्दमर्दलाः सुरेन्द्र चापं दधतस्तडिद्गुणम्।
सुतीक्ष्णधारापतनाग्रसायकैस्तुदन्ति चेतः प्रसभं प्रवासिनाम्।।४।।

प्रभिन्नवैदूर्यनिभैस्तृणाकुरैः समाचिता प्रोत्थितकन्दलीदलैः।
विभाति शुक्लेतररत्नभूषिता वराङ्गनेन क्षितिरिन्द्रगोपकैः।।५।।

सदा मनोज्ञं स्वनदुत्सवोत्सुकं विकीर्णविस्तीर्णकलापिशोभितम्।
ससंभ्रमालिङ्गनचुम्वनाकुँलं प्रवृत्तनृत्यं कुल मद्य बहिणाम्।।६।।

निपातयन्त्यः परितस्तटदुमान् प्रवृद्धवेगैः सलिलैरनिर्मलै।
स्त्रियः सुदुष्टा इव जातविभ्रमा: प्रयान्ति नद्यस्त्वरितं पयोनिधिम्।।७।।

तृणोत्करैरुद्गतकोमलाङकुरैश्चितानि नीलहरिणीमुखक्षतैः।
वनानि वैन्ध्यानि हरन्ति मानसं विभूषितायुगतपल्लवैद्रुमैः।।८।।

विलोलनेत्रोत्पलशोभिताननै मृगैः समन्तादुपजातसाध्वसैः।
समाचिता सेकतिनी वनस्थली समुत्सुकत्वं प्रकरोति चेतसः।।९।।

अभीक्ष्णमुच्चैध्वनता पयोमुचा घनान्धकारीकृतशर्वरीष्वपि।
तडित्प्रभादशतमार्गभूमयः प्रयान्ति रागादभिसारिकाः स्त्रियः।।१०।।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book