लोगों की राय

संस्कृति >> ऋतुसंहार

ऋतुसंहार

मूलचन्द्र पाठक

प्रकाशक : विद्या विहार प्रकाशित वर्ष : 2008
पृष्ठ :160
मुखपृष्ठ : सजिल्द
पुस्तक क्रमांक : 6036
आईएसबीएन :81-88140-89-9

Like this Hindi book 3 पाठकों को प्रिय

369 पाठक हैं

प्रस्तुत है पुस्तक ऋतुसंहार ...


सफेनलालावृतवक्त्रसंपुटं विनिःसृतालोहितजिह्वमुन्मुखम्।
तृषाकुलं निःसृतमद्रिगह्वरादवेक्षमाणं महिषीकुलं जलम्।।२१।।

पटुतरदवदाहोच्छष्कसस्यप्ररोहाः,
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः।।
दिनकरपरितापक्षीणतोयाः समन्ताद्
विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः।।२२।।

श्वसिति विहगवर्गः शीर्णपर्णद्मस्थः।
कपिकुलमुपयाति क्लान्तमदेनिकुञ्जम्।
भ्रमति गवययूथः सर्वतस्तोयमिच्छञ्
शरभकुलमजिह्म प्रोद्धरत्यम्बु कूपात्।।२३।।

विकचनवकुसुम्भस्वच्छसिन्दूरभासा
प्रबलपवनवेगोद्भूतवेगेन तूर्णम्।
तटविटपलताग्रालिङ्गनव्याकुलेन।
दिशि दिशि परिदग्धा भूमयः पावकेन।।२४।।

ज्वलति पवनवृद्धः पर्वतानां दरीषु।
स्फुटति पटुनिनादः शुष्कवंशस्थलीषु।।
प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन
ग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥२५॥

बहुतर इव जातः शाल्मलीनां वनेषु।
स्फुरति कनकगौरः कोटरेषु द्रुमाणाम्।।
परिणतदलशाखानुत्पतन् प्रांशुवृक्षान्।
भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते।।२६।।

गजगवयमृगेन्द्रा वह्निसंतप्तदेहा
सुहृद इव समेता द्वन्द्वभावं विहाय।
हुतवहपरिखेदादाशु निर्गत्य कक्षाद्
विपुलपुलिनदेशां निम्नगां संविशन्ति।।२७।।

कमलवनचिताम्बुः पाटलामोदरम्यः
सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः।
व्रजतु तव निदाघः कामिनीभिः समेतो
निशि सुललितगीते हर्त्यपृष्ठे सुखेन।।२८।।

॥इति श्रीकालिदासकविकृतौ ऋतुसंहारे ग्रीष्मवर्णनो नाम प्रथमः सर्गः।।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book