लोगों की राय

संस्कृति >> ऋतुसंहार

ऋतुसंहार

मूलचन्द्र पाठक

प्रकाशक : विद्या विहार प्रकाशित वर्ष : 2008
पृष्ठ :160
मुखपृष्ठ : सजिल्द
पुस्तक क्रमांक : 6036
आईएसबीएन :81-88140-89-9

Like this Hindi book 3 पाठकों को प्रिय

369 पाठक हैं

प्रस्तुत है पुस्तक ऋतुसंहार ...

षष्ठः सर्गः - वसन्तवर्णनम्


प्रफुल्लचूताङकुरतीक्ष्णसायको
द्विरेफमालाविसद्धनुर्गुणः।
मनांसि भेत्तुं सुरतप्रसङ्गनां
वसन्तयोद्धा समुपागतः प्रिये।।१।।

द्रुमाः सपुष्पाः सलिलं सपद्म
स्त्रियः सकामाः पवनः सुगन्धिः।
सुखाः प्रदोषा दिवसाश्च रम्याः।
सर्वं प्रिये चारुतरं वसन्ते।।२।।

ईषत्तुषारैः कृतशीतहर्त्यः
सुवासितं चारु शिरश्च चम्पकैः।
कुर्वन्ति नार्योऽपि वसन्तकाले।
स्तनं सहासं कुसुमैर्मनोहरैः।।३।।

वापीजलानां मणिमेखलानां
शशाङ्भासां प्रमदाजनानाम्।
चूतद्रुमाणां कुसुमान्वितानां।
ददाति सौभाग्यमयं वसन्तः।।४।।

कुसुम्भरागारुणितैर्दुकुलै
नितम्बबिम्वानि विलासिनीनाम्।
तन्वंशुकैः कुङ्कुमरागगौरै
रलं क्रियन्ते स्तनमण्डलानि।।५।।

कर्णे सुयोग्यं नवकणिकारं
चलेषु नीलेष्वलकेष्वशोकम्।
पुष्पं च फुल्लं नवमल्लिकायाः।
प्रयान्ति कान्ति प्रमदाजनानाम्।।६।।

स्तनेषु हाराः सितचन्दना
भुजेषु सङ्गं वलयाङ्गदानि।
प्रयान्त्यनङ्गातुरमानसानां।
नितम्विनीनां जघनेषु काञ्च्यः।।७।।

सपत्रलेखेषु विलासिनानां
वक्त्रेषु हेमाम्बुरुहोपमेषु।
रत्नान्तरे मौक्तिकसङ्गरम्यः।
स्वेदागमो विस्तरतामुपैति ॥८॥

उच्छ्वासयन्त्यः श्लथबन्धनानि
गात्राणि कन्दर्पसमाकुलानि।
समीपवत्तिष्वधुना प्रियेषु।
समुत्सुका एव भवन्ति नार्यः।।९॥

तनूनि पाण्डूनि मदालसानि
मुहुर्मुहुजू म्भणतत्पराणि।
अङ्गान्यनङ्गः प्रमदाजनस्य।
करोति लावण्यससम्भ्रमाणि।।१०।।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book