लोगों की राय

संस्कृति >> ऋतुसंहार

ऋतुसंहार

मूलचन्द्र पाठक

प्रकाशक : विद्या विहार प्रकाशित वर्ष : 2008
पृष्ठ :160
मुखपृष्ठ : सजिल्द
पुस्तक क्रमांक : 6036
आईएसबीएन :81-88140-89-9

Like this Hindi book 3 पाठकों को प्रिय

369 पाठक हैं

प्रस्तुत है पुस्तक ऋतुसंहार ...


छायां जनः समभिवाञ्छति पादपानां
नक्त तथेच्छति पुनः किरणं सुधांशोः।
हयं प्रयाति शयितुं सुखशीतलं च।
कान्तां च गाढमुपगूहति शीतलत्वम्।।११।।

नेत्रेषु लोलो मदिराललेषु।
गण्डेषु पाण्डुः कठिनस्तनेषु।
मध्येषु निम्नो जघनेषु पीनः।
स्त्रीणामनङ्गो बहुधा स्थितोऽद्या।।१२।।

अङ्गानि निद्रालसविभ्रमाणि
वाक्यानि किञ्चिन्मदिरालसानि।
भ्र क्षेपजिह्मानि च वीक्षितानि
चकार कामः प्रमदाजनानाम्।।१३।।

प्रियङ्गु-कालीयक-कुङ्कुमाक्त।
स्तनेषु गौरेषु विलासिनीभिः।
अलिप्यते चन्दनमङ्गनाभि
र्मदालसाभिमृगनाभियुक्तम्।।१४।।

गुरूणि वासांसि विहाय तूर्णं
तनूनि लाक्षारसरञ्जितानि।
सुगन्धिकालागुरुधूपितानि
धत्ते जनः काममदालसाङ्गः।।१५।।

पुस्कोकिलश्चतरसासवेन।
मत्तः प्रियां चुम्वति रागहृष्टः।
कुजन् द्विरेफोऽप्ययमम्बुजस्थः
प्रियं प्रियायाः प्रकरोति चाटु।।१६।।

ताम्रप्रवालस्तबकावनम्रा
श्चूतद्रमा: पुष्पितचारुशाखाः।
कुर्वन्ति कामं पवनावधूताः।
पर्युत्सुकं मानसमङ्गनानाम् ॥१७।।

आमूलतो विद्मरागताम्र
सपल्लवाः पुष्पचयं दधानाः।
कुर्वन्त्यशोकाः हृदयं सशोक
निरीक्ष्यमाणा नवयौवनानाम्।।१८।।

मत्तद्विरेफपरिचुम्बितचारुपुष्पा
मन्दानिलाकुलितनम्रमृदुप्रवालाः।
कुर्वन्ति कामिमनसां सहसोत्सुकत्वं।
वालातिमुक्तलतिकाः समवेक्ष्यमाणाः।।१९।।

कान्तामुखद्युतिजुषामचिरोद्गतानां
शोभा परां कुरवकद्र ममञ्जरीणाम्।
दृष्ट्वा प्रिये सहृदयस्य भवेन्न कस्य।
कन्दर्पबाणपतनं व्यथितं हि चेतः।।२०।।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book