लोगों की राय

संस्कृति >> ऋतुसंहार

ऋतुसंहार

मूलचन्द्र पाठक

प्रकाशक : विद्या विहार प्रकाशित वर्ष : 2008
पृष्ठ :160
मुखपृष्ठ : सजिल्द
पुस्तक क्रमांक : 6036
आईएसबीएन :81-88140-89-9

Like this Hindi book 3 पाठकों को प्रिय

369 पाठक हैं

प्रस्तुत है पुस्तक ऋतुसंहार ...


आदीप्त वह्निसदशैर्मरुताऽवधुतैः।
सर्वत्र किशुकंवनैः कुसुमावनम्र:।
सद्योवसन्तसमयेन समाचितेयं
रक्तांशुका नववधूरिव भाति भूमिः।।२१।।

कि किशुकैः शुकमुखच्छविभिर्न भिन्न
किं कणिकारकुसुमैर्न कृतं न दग्धम्।
यत् कोकिलः पुनरयं मधुरैर्वचोभि
यूनां मनः सुवदनानिहितं निहन्ति।।२२॥

पुंस्कोकिलैः कलवचोभिरुपातहर्षेः
कुजद्भिरुन्मदकलानि वचांसि भृङ्गः।
लज्जान्वितं सविनयं हृदयं क्षणेन।
पर्याकुलं कुलगृहेऽपि कृतं वधूनाम्।।२३।।

आकम्पयन् कुसुमिताः सहकारशाखा।
विस्तारयन् परभृतस्य वचसि दिक्षु।
वायुविवाति हृदयानि हरन्नराणां
नीहारपातविगमात् सुभगे वसन्ते ॥२४।।

कुन्दैः सविभ्रमवधूहसितावदाते
रुद्योतितान्युपवनानि मनोहराणि।
चित्तं मुनेरपि हरन्ति निवृत्तरागं
प्रागेव रागमलिनानि मनांसि यूनाम्।।२५॥

आलम्बिहेमरसनाः स्तनस क़हाराः।
कन्दर्पदर्पशिथिलीकृतगात्रयष्टयः।
मासे मधौ मधुरकोकिलभृङ्गनादै
नर्यो हरन्ति हृदयं प्रसभं नराणाम्।।२६॥

नानामनोज्ञकुसुमद्रुमभूषितान्तान्।
हृष्टान्यपुष्ट-निनदाकुलसानुदेशान्।
शैलेयजालपरिणद्धशिलातलान्तान्
दृष्ट्वा नतः क्षितिभृतो मुदमेति सर्वः।।२७।।

नेत्रे निमीलयति रोदिति याति शोक
घ्राणं करेण विरुणद्धि विरौति चोच्चैः।
कान्तावियोगपरिखेदितचित्तवृत्ति
दृष्ट्वाध्वगः कुसुमितान् सहकारवृक्षान्।।२८।।

समदमधुकराणां कोकिलानां च नादै
कुसुमितसहकारैः कणकारैश्च रम्यः।
इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां
तुदति कुसुममासो मन्मथोद्दीपनाय।।२९।।

रुचिरकनककान्ति मुञ्चतः पुष्पराशीन्।
मृदुपवनविधूतान् पुष्पितांश्चूतवृक्षान्।
अभिमुखमभिवीक्ष्य क्षामदेहोऽपि मागे
मदनशरनिघातैमूहमेति प्रवासी।।३०।।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book