लोगों की राय

संस्कृति >> ऋतुसंहार

ऋतुसंहार

मूलचन्द्र पाठक

प्रकाशक : विद्या विहार प्रकाशित वर्ष : 2008
पृष्ठ :160
मुखपृष्ठ : सजिल्द
पुस्तक क्रमांक : 6036
आईएसबीएन :81-88140-89-9

Like this Hindi book 3 पाठकों को प्रिय

369 पाठक हैं

प्रस्तुत है पुस्तक ऋतुसंहार ...

चतुर्थः सर्गः - हेमन्तवर्णनम्


नवप्रवालोद्गमसस्यरम्यः प्रफुल्ललोध्रः परिपक्वशालिः।
विलीनपद्मः प्रपततुषारो हेमन्तकालः समुपागतोऽयम्।।१।।

मनोहरेश्चन्दनरागगौरैस्तुषारकुन्देन्दुनिभैश्च हारेः।
विलासिनोन स्तनशालिनीनां नालंक्रियन्ते स्तनमण्डलानि।।२।।

न बाहुयुग्मेषु विलासिनीनां प्रयान्ति सङ्गं वलयाङ्गदानि।
नितम्वबिम्बेषु नवं दुकूलं तन्वंशुकं पीनपयोधरेषु।।३।।

काञ्चीगुणैः काञ्चनरत्नचित्रै भूषयन्ति प्रमदा नितम्बान्।
न नूपुरैहँसरुतं भजभिः पादाम्बुजान्यम्बुजकान्तिभाञ्जि।।४।।

गात्राणि कालीयकचचितानि सपत्रलेखानि मुखाम्बुजानि।
शिरांसि कालागुरुधूपितानि कुर्वन्ति नार्यः सुरतोत्सवाय।।५।।

रतिश्रमक्षामविपाण्डवक्त्राः संप्राप्तहर्षाभ्युदयास्तरुण्यः।
दशन्ति नोच्चैर्दशनाग्रभिन्नान् प्रपीड्यमानानधरानवेक्ष्य।।६।।

पीनस्तनोर:स्थल भागशोभामासाद्य तत्पीडनजातवेदः।
तृणाग्रलग्गैस्तुहिनेः पतभिराक्रन्दतीवोषसि शीतकालः।।७।।

प्रभूतशालिप्रसवैश्चितानि मृगाङ्गनायूथविभूषितानि।
मनोहरक्रौञ्चनिनादितानि सीमान्तराण्युत्सुकयन्ति चेतः।।८।।

प्रफुल्लनीलोत्पलशोभितानि सोन्मादकादम्वविभूषितानि।
प्रसन्नतोयानि सुशीतलानि सरांसि चेतांसि हरन्ति पुंसाम्।।९।।

मार्ग समीक्ष्यातिनिरस्तनीरं प्रवासखिन्नं पतिमुद्वहन्त्यः।
अवेक्ष्यमाणा हरिणेक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि।।१०।।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book