लोगों की राय

संस्कृति >> ऋतुसंहार

ऋतुसंहार

मूलचन्द्र पाठक

प्रकाशक : विद्या विहार प्रकाशित वर्ष : 2008
पृष्ठ :160
मुखपृष्ठ : सजिल्द
पुस्तक क्रमांक : 6036
आईएसबीएन :81-88140-89-9

Like this Hindi book 3 पाठकों को प्रिय

369 पाठक हैं

प्रस्तुत है पुस्तक ऋतुसंहार ...


स्फुटकुमुदचितानां राजहंसाश्रितानां
मरकतमणिभासा वारिणी भूषितानाम्।
श्रियमतिशयरूपां व्योम तोयाशयानां
वहति विगतमेधं चन्द्रतारावकीर्णम् ॥२१॥

शरदि कुमुदसङ्गाद् वायवो वान्ति शीता।
विगतजलदवृन्दा दिग्विभागा मनोज्ञाः।
विगतकलुषमम्भः श्यानपङ्का धरित्री
विमलकिरणचन्द्रं व्योम ताराविचित्रम्।।२२।।

करकमलमनोज्ञाः कान्तसंसक्तहस्ता
वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः।
रचितकुसुमगन्धि प्रायशो यान्ति वेश्म।
प्रबलमदनहेतोस्त्यक्तसंगीतरागाः ॥२३॥

सुरत-रसविलासाः सत्सखीभिः समेता
असमशरविनोदं सूचयन्ति प्रकाशम्।
अनुपममुखरोगा रात्रिमध्ये विनोदं।
शरदि तरुणकान्ताः सूचयन्ति प्रमोदान्।।२४।।

दिवसकरमयूखैर्वाध्यमानं प्रभाते
वरयुवतिमुखानं पङ्कजं जृम्भतेऽद्य।
कुमुदमपि गतेऽस्तं लोयते चन्द्र बिम्बे।
हसितमिव वधूनां प्रोषितेषु प्रियेषु।।२५।।

असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु।
क्वणितकनककाञ्चीं मत्तहंसस्वनेषु।
अधररुचिर शोभां वन्धुजीवे प्रियाणां।
पथिकजन इदानीं रोदिति भ्रान्तचित्तः।।२६।।

स्त्रीणां विहाय वदनेषु शशाङ्कलक्ष्मी
काम्यं च हंसवचनं मणिनूपुरेषु।
बन्धूककान्तिमधरेषु मनोहरेषु।
क्वापि प्रयाति सुभगा शरदागमश्रीः।।२७।।

विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी
विकसितनवकाशश्वेतवासो वसाना।
कुमुदरुचिरकान्ति: कामिनीवोन्मदेयं।
प्रतिदिशतु शरद् वश्चेतसः प्रीतिमग्रयाम्।।२८।।

।। इति श्रीकालिदासकविकृतौ ऋतुसंहारे शरवर्णनो नाम तृतीयः सर्गः ॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book